Declension table of ?śāṇḍilyasūtrapravacana

Deva

NeuterSingularDualPlural
Nominativeśāṇḍilyasūtrapravacanam śāṇḍilyasūtrapravacane śāṇḍilyasūtrapravacanāni
Vocativeśāṇḍilyasūtrapravacana śāṇḍilyasūtrapravacane śāṇḍilyasūtrapravacanāni
Accusativeśāṇḍilyasūtrapravacanam śāṇḍilyasūtrapravacane śāṇḍilyasūtrapravacanāni
Instrumentalśāṇḍilyasūtrapravacanena śāṇḍilyasūtrapravacanābhyām śāṇḍilyasūtrapravacanaiḥ
Dativeśāṇḍilyasūtrapravacanāya śāṇḍilyasūtrapravacanābhyām śāṇḍilyasūtrapravacanebhyaḥ
Ablativeśāṇḍilyasūtrapravacanāt śāṇḍilyasūtrapravacanābhyām śāṇḍilyasūtrapravacanebhyaḥ
Genitiveśāṇḍilyasūtrapravacanasya śāṇḍilyasūtrapravacanayoḥ śāṇḍilyasūtrapravacanānām
Locativeśāṇḍilyasūtrapravacane śāṇḍilyasūtrapravacanayoḥ śāṇḍilyasūtrapravacaneṣu

Compound śāṇḍilyasūtrapravacana -

Adverb -śāṇḍilyasūtrapravacanam -śāṇḍilyasūtrapravacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria