Declension table of ?śāṇḍilyasūtra

Deva

NeuterSingularDualPlural
Nominativeśāṇḍilyasūtram śāṇḍilyasūtre śāṇḍilyasūtrāṇi
Vocativeśāṇḍilyasūtra śāṇḍilyasūtre śāṇḍilyasūtrāṇi
Accusativeśāṇḍilyasūtram śāṇḍilyasūtre śāṇḍilyasūtrāṇi
Instrumentalśāṇḍilyasūtreṇa śāṇḍilyasūtrābhyām śāṇḍilyasūtraiḥ
Dativeśāṇḍilyasūtrāya śāṇḍilyasūtrābhyām śāṇḍilyasūtrebhyaḥ
Ablativeśāṇḍilyasūtrāt śāṇḍilyasūtrābhyām śāṇḍilyasūtrebhyaḥ
Genitiveśāṇḍilyasūtrasya śāṇḍilyasūtrayoḥ śāṇḍilyasūtrāṇām
Locativeśāṇḍilyasūtre śāṇḍilyasūtrayoḥ śāṇḍilyasūtreṣu

Compound śāṇḍilyasūtra -

Adverb -śāṇḍilyasūtram -śāṇḍilyasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria