Declension table of ?śāṇḍilyasmṛti

Deva

FeminineSingularDualPlural
Nominativeśāṇḍilyasmṛtiḥ śāṇḍilyasmṛtī śāṇḍilyasmṛtayaḥ
Vocativeśāṇḍilyasmṛte śāṇḍilyasmṛtī śāṇḍilyasmṛtayaḥ
Accusativeśāṇḍilyasmṛtim śāṇḍilyasmṛtī śāṇḍilyasmṛtīḥ
Instrumentalśāṇḍilyasmṛtyā śāṇḍilyasmṛtibhyām śāṇḍilyasmṛtibhiḥ
Dativeśāṇḍilyasmṛtyai śāṇḍilyasmṛtaye śāṇḍilyasmṛtibhyām śāṇḍilyasmṛtibhyaḥ
Ablativeśāṇḍilyasmṛtyāḥ śāṇḍilyasmṛteḥ śāṇḍilyasmṛtibhyām śāṇḍilyasmṛtibhyaḥ
Genitiveśāṇḍilyasmṛtyāḥ śāṇḍilyasmṛteḥ śāṇḍilyasmṛtyoḥ śāṇḍilyasmṛtīnām
Locativeśāṇḍilyasmṛtyām śāṇḍilyasmṛtau śāṇḍilyasmṛtyoḥ śāṇḍilyasmṛtiṣu

Compound śāṇḍilyasmṛti -

Adverb -śāṇḍilyasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria