Declension table of ?śāṇḍilyagṛhya

Deva

NeuterSingularDualPlural
Nominativeśāṇḍilyagṛhyam śāṇḍilyagṛhye śāṇḍilyagṛhyāṇi
Vocativeśāṇḍilyagṛhya śāṇḍilyagṛhye śāṇḍilyagṛhyāṇi
Accusativeśāṇḍilyagṛhyam śāṇḍilyagṛhye śāṇḍilyagṛhyāṇi
Instrumentalśāṇḍilyagṛhyeṇa śāṇḍilyagṛhyābhyām śāṇḍilyagṛhyaiḥ
Dativeśāṇḍilyagṛhyāya śāṇḍilyagṛhyābhyām śāṇḍilyagṛhyebhyaḥ
Ablativeśāṇḍilyagṛhyāt śāṇḍilyagṛhyābhyām śāṇḍilyagṛhyebhyaḥ
Genitiveśāṇḍilyagṛhyasya śāṇḍilyagṛhyayoḥ śāṇḍilyagṛhyāṇām
Locativeśāṇḍilyagṛhye śāṇḍilyagṛhyayoḥ śāṇḍilyagṛhyeṣu

Compound śāṇḍilyagṛhya -

Adverb -śāṇḍilyagṛhyam -śāṇḍilyagṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria