Declension table of ?śāṇḍilyāyanaka

Deva

NeuterSingularDualPlural
Nominativeśāṇḍilyāyanakam śāṇḍilyāyanake śāṇḍilyāyanakāni
Vocativeśāṇḍilyāyanaka śāṇḍilyāyanake śāṇḍilyāyanakāni
Accusativeśāṇḍilyāyanakam śāṇḍilyāyanake śāṇḍilyāyanakāni
Instrumentalśāṇḍilyāyanakena śāṇḍilyāyanakābhyām śāṇḍilyāyanakaiḥ
Dativeśāṇḍilyāyanakāya śāṇḍilyāyanakābhyām śāṇḍilyāyanakebhyaḥ
Ablativeśāṇḍilyāyanakāt śāṇḍilyāyanakābhyām śāṇḍilyāyanakebhyaḥ
Genitiveśāṇḍilyāyanakasya śāṇḍilyāyanakayoḥ śāṇḍilyāyanakānām
Locativeśāṇḍilyāyanake śāṇḍilyāyanakayoḥ śāṇḍilyāyanakeṣu

Compound śāṇḍilyāyanaka -

Adverb -śāṇḍilyāyanakam -śāṇḍilyāyanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria