Declension table of ?śāṇḍilyāyanaka

Deva

MasculineSingularDualPlural
Nominativeśāṇḍilyāyanakaḥ śāṇḍilyāyanakau śāṇḍilyāyanakāḥ
Vocativeśāṇḍilyāyanaka śāṇḍilyāyanakau śāṇḍilyāyanakāḥ
Accusativeśāṇḍilyāyanakam śāṇḍilyāyanakau śāṇḍilyāyanakān
Instrumentalśāṇḍilyāyanakena śāṇḍilyāyanakābhyām śāṇḍilyāyanakaiḥ śāṇḍilyāyanakebhiḥ
Dativeśāṇḍilyāyanakāya śāṇḍilyāyanakābhyām śāṇḍilyāyanakebhyaḥ
Ablativeśāṇḍilyāyanakāt śāṇḍilyāyanakābhyām śāṇḍilyāyanakebhyaḥ
Genitiveśāṇḍilyāyanakasya śāṇḍilyāyanakayoḥ śāṇḍilyāyanakānām
Locativeśāṇḍilyāyanake śāṇḍilyāyanakayoḥ śāṇḍilyāyanakeṣu

Compound śāṇḍilyāyanaka -

Adverb -śāṇḍilyāyanakam -śāṇḍilyāyanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria