Declension table of ?śāṇḍilyāyana

Deva

MasculineSingularDualPlural
Nominativeśāṇḍilyāyanaḥ śāṇḍilyāyanau śāṇḍilyāyanāḥ
Vocativeśāṇḍilyāyana śāṇḍilyāyanau śāṇḍilyāyanāḥ
Accusativeśāṇḍilyāyanam śāṇḍilyāyanau śāṇḍilyāyanān
Instrumentalśāṇḍilyāyanena śāṇḍilyāyanābhyām śāṇḍilyāyanaiḥ śāṇḍilyāyanebhiḥ
Dativeśāṇḍilyāyanāya śāṇḍilyāyanābhyām śāṇḍilyāyanebhyaḥ
Ablativeśāṇḍilyāyanāt śāṇḍilyāyanābhyām śāṇḍilyāyanebhyaḥ
Genitiveśāṇḍilyāyanasya śāṇḍilyāyanayoḥ śāṇḍilyāyanānām
Locativeśāṇḍilyāyane śāṇḍilyāyanayoḥ śāṇḍilyāyaneṣu

Compound śāṇḍilyāyana -

Adverb -śāṇḍilyāyanam -śāṇḍilyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria