Declension table of śāṇḍilya

Deva

NeuterSingularDualPlural
Nominativeśāṇḍilyam śāṇḍilye śāṇḍilyāni
Vocativeśāṇḍilya śāṇḍilye śāṇḍilyāni
Accusativeśāṇḍilyam śāṇḍilye śāṇḍilyāni
Instrumentalśāṇḍilyena śāṇḍilyābhyām śāṇḍilyaiḥ
Dativeśāṇḍilyāya śāṇḍilyābhyām śāṇḍilyebhyaḥ
Ablativeśāṇḍilyāt śāṇḍilyābhyām śāṇḍilyebhyaḥ
Genitiveśāṇḍilyasya śāṇḍilyayoḥ śāṇḍilyānām
Locativeśāṇḍilye śāṇḍilyayoḥ śāṇḍilyeṣu

Compound śāṇḍilya -

Adverb -śāṇḍilyam -śāṇḍilyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria