Declension table of ?śāṇḍilīputra

Deva

MasculineSingularDualPlural
Nominativeśāṇḍilīputraḥ śāṇḍilīputrau śāṇḍilīputrāḥ
Vocativeśāṇḍilīputra śāṇḍilīputrau śāṇḍilīputrāḥ
Accusativeśāṇḍilīputram śāṇḍilīputrau śāṇḍilīputrān
Instrumentalśāṇḍilīputreṇa śāṇḍilīputrābhyām śāṇḍilīputraiḥ śāṇḍilīputrebhiḥ
Dativeśāṇḍilīputrāya śāṇḍilīputrābhyām śāṇḍilīputrebhyaḥ
Ablativeśāṇḍilīputrāt śāṇḍilīputrābhyām śāṇḍilīputrebhyaḥ
Genitiveśāṇḍilīputrasya śāṇḍilīputrayoḥ śāṇḍilīputrāṇām
Locativeśāṇḍilīputre śāṇḍilīputrayoḥ śāṇḍilīputreṣu

Compound śāṇḍilīputra -

Adverb -śāṇḍilīputram -śāṇḍilīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria