Declension table of ?śāṇḍileya

Deva

MasculineSingularDualPlural
Nominativeśāṇḍileyaḥ śāṇḍileyau śāṇḍileyāḥ
Vocativeśāṇḍileya śāṇḍileyau śāṇḍileyāḥ
Accusativeśāṇḍileyam śāṇḍileyau śāṇḍileyān
Instrumentalśāṇḍileyena śāṇḍileyābhyām śāṇḍileyaiḥ śāṇḍileyebhiḥ
Dativeśāṇḍileyāya śāṇḍileyābhyām śāṇḍileyebhyaḥ
Ablativeśāṇḍileyāt śāṇḍileyābhyām śāṇḍileyebhyaḥ
Genitiveśāṇḍileyasya śāṇḍileyayoḥ śāṇḍileyānām
Locativeśāṇḍileye śāṇḍileyayoḥ śāṇḍileyeṣu

Compound śāṇḍileya -

Adverb -śāṇḍileyam -śāṇḍileyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria