Declension table of ?śāṇḍilā

Deva

FeminineSingularDualPlural
Nominativeśāṇḍilā śāṇḍile śāṇḍilāḥ
Vocativeśāṇḍile śāṇḍile śāṇḍilāḥ
Accusativeśāṇḍilām śāṇḍile śāṇḍilāḥ
Instrumentalśāṇḍilayā śāṇḍilābhyām śāṇḍilābhiḥ
Dativeśāṇḍilāyai śāṇḍilābhyām śāṇḍilābhyaḥ
Ablativeśāṇḍilāyāḥ śāṇḍilābhyām śāṇḍilābhyaḥ
Genitiveśāṇḍilāyāḥ śāṇḍilayoḥ śāṇḍilānām
Locativeśāṇḍilāyām śāṇḍilayoḥ śāṇḍilāsu

Adverb -śāṇḍilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria