Declension table of ?śāṇḍila

Deva

MasculineSingularDualPlural
Nominativeśāṇḍilaḥ śāṇḍilau śāṇḍilāḥ
Vocativeśāṇḍila śāṇḍilau śāṇḍilāḥ
Accusativeśāṇḍilam śāṇḍilau śāṇḍilān
Instrumentalśāṇḍilena śāṇḍilābhyām śāṇḍilaiḥ śāṇḍilebhiḥ
Dativeśāṇḍilāya śāṇḍilābhyām śāṇḍilebhyaḥ
Ablativeśāṇḍilāt śāṇḍilābhyām śāṇḍilebhyaḥ
Genitiveśāṇḍilasya śāṇḍilayoḥ śāṇḍilānām
Locativeśāṇḍile śāṇḍilayoḥ śāṇḍileṣu

Compound śāṇḍila -

Adverb -śāṇḍilam -śāṇḍilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria