Declension table of ?śāṇḍikyā

Deva

FeminineSingularDualPlural
Nominativeśāṇḍikyā śāṇḍikye śāṇḍikyāḥ
Vocativeśāṇḍikye śāṇḍikye śāṇḍikyāḥ
Accusativeśāṇḍikyām śāṇḍikye śāṇḍikyāḥ
Instrumentalśāṇḍikyayā śāṇḍikyābhyām śāṇḍikyābhiḥ
Dativeśāṇḍikyāyai śāṇḍikyābhyām śāṇḍikyābhyaḥ
Ablativeśāṇḍikyāyāḥ śāṇḍikyābhyām śāṇḍikyābhyaḥ
Genitiveśāṇḍikyāyāḥ śāṇḍikyayoḥ śāṇḍikyānām
Locativeśāṇḍikyāyām śāṇḍikyayoḥ śāṇḍikyāsu

Adverb -śāṇḍikyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria