Declension table of ?śāṇḍikya

Deva

NeuterSingularDualPlural
Nominativeśāṇḍikyam śāṇḍikye śāṇḍikyāni
Vocativeśāṇḍikya śāṇḍikye śāṇḍikyāni
Accusativeśāṇḍikyam śāṇḍikye śāṇḍikyāni
Instrumentalśāṇḍikyena śāṇḍikyābhyām śāṇḍikyaiḥ
Dativeśāṇḍikyāya śāṇḍikyābhyām śāṇḍikyebhyaḥ
Ablativeśāṇḍikyāt śāṇḍikyābhyām śāṇḍikyebhyaḥ
Genitiveśāṇḍikyasya śāṇḍikyayoḥ śāṇḍikyānām
Locativeśāṇḍikye śāṇḍikyayoḥ śāṇḍikyeṣu

Compound śāṇḍikya -

Adverb -śāṇḍikyam -śāṇḍikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria