Declension table of ?śāṇḍikya

Deva

MasculineSingularDualPlural
Nominativeśāṇḍikyaḥ śāṇḍikyau śāṇḍikyāḥ
Vocativeśāṇḍikya śāṇḍikyau śāṇḍikyāḥ
Accusativeśāṇḍikyam śāṇḍikyau śāṇḍikyān
Instrumentalśāṇḍikyena śāṇḍikyābhyām śāṇḍikyaiḥ śāṇḍikyebhiḥ
Dativeśāṇḍikyāya śāṇḍikyābhyām śāṇḍikyebhyaḥ
Ablativeśāṇḍikyāt śāṇḍikyābhyām śāṇḍikyebhyaḥ
Genitiveśāṇḍikyasya śāṇḍikyayoḥ śāṇḍikyānām
Locativeśāṇḍikye śāṇḍikyayoḥ śāṇḍikyeṣu

Compound śāṇḍikya -

Adverb -śāṇḍikyam -śāṇḍikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria