Declension table of ?śāṇḍika

Deva

MasculineSingularDualPlural
Nominativeśāṇḍikaḥ śāṇḍikau śāṇḍikāḥ
Vocativeśāṇḍika śāṇḍikau śāṇḍikāḥ
Accusativeśāṇḍikam śāṇḍikau śāṇḍikān
Instrumentalśāṇḍikena śāṇḍikābhyām śāṇḍikaiḥ śāṇḍikebhiḥ
Dativeśāṇḍikāya śāṇḍikābhyām śāṇḍikebhyaḥ
Ablativeśāṇḍikāt śāṇḍikābhyām śāṇḍikebhyaḥ
Genitiveśāṇḍikasya śāṇḍikayoḥ śāṇḍikānām
Locativeśāṇḍike śāṇḍikayoḥ śāṇḍikeṣu

Compound śāṇḍika -

Adverb -śāṇḍikam -śāṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria