Declension table of ?śāṇḍākī

Deva

FeminineSingularDualPlural
Nominativeśāṇḍākī śāṇḍākyau śāṇḍākyaḥ
Vocativeśāṇḍāki śāṇḍākyau śāṇḍākyaḥ
Accusativeśāṇḍākīm śāṇḍākyau śāṇḍākīḥ
Instrumentalśāṇḍākyā śāṇḍākībhyām śāṇḍākībhiḥ
Dativeśāṇḍākyai śāṇḍākībhyām śāṇḍākībhyaḥ
Ablativeśāṇḍākyāḥ śāṇḍākībhyām śāṇḍākībhyaḥ
Genitiveśāṇḍākyāḥ śāṇḍākyoḥ śāṇḍākīnām
Locativeśāṇḍākyām śāṇḍākyoḥ śāṇḍākīṣu

Compound śāṇḍāki - śāṇḍākī -

Adverb -śāṇḍāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria