Declension table of ?śāṇḍa

Deva

MasculineSingularDualPlural
Nominativeśāṇḍaḥ śāṇḍau śāṇḍāḥ
Vocativeśāṇḍa śāṇḍau śāṇḍāḥ
Accusativeśāṇḍam śāṇḍau śāṇḍān
Instrumentalśāṇḍena śāṇḍābhyām śāṇḍaiḥ śāṇḍebhiḥ
Dativeśāṇḍāya śāṇḍābhyām śāṇḍebhyaḥ
Ablativeśāṇḍāt śāṇḍābhyām śāṇḍebhyaḥ
Genitiveśāṇḍasya śāṇḍayoḥ śāṇḍānām
Locativeśāṇḍe śāṇḍayoḥ śāṇḍeṣu

Compound śāṇḍa -

Adverb -śāṇḍam -śāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria