Declension table of ?śāṃśapī

Deva

FeminineSingularDualPlural
Nominativeśāṃśapī śāṃśapyau śāṃśapyaḥ
Vocativeśāṃśapi śāṃśapyau śāṃśapyaḥ
Accusativeśāṃśapīm śāṃśapyau śāṃśapīḥ
Instrumentalśāṃśapyā śāṃśapībhyām śāṃśapībhiḥ
Dativeśāṃśapyai śāṃśapībhyām śāṃśapībhyaḥ
Ablativeśāṃśapyāḥ śāṃśapībhyām śāṃśapībhyaḥ
Genitiveśāṃśapyāḥ śāṃśapyoḥ śāṃśapīnām
Locativeśāṃśapyām śāṃśapyoḥ śāṃśapīṣu

Compound śāṃśapi - śāṃśapī -

Adverb -śāṃśapi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria