Declension table of ?śāṃśapaka

Deva

NeuterSingularDualPlural
Nominativeśāṃśapakam śāṃśapake śāṃśapakāni
Vocativeśāṃśapaka śāṃśapake śāṃśapakāni
Accusativeśāṃśapakam śāṃśapake śāṃśapakāni
Instrumentalśāṃśapakena śāṃśapakābhyām śāṃśapakaiḥ
Dativeśāṃśapakāya śāṃśapakābhyām śāṃśapakebhyaḥ
Ablativeśāṃśapakāt śāṃśapakābhyām śāṃśapakebhyaḥ
Genitiveśāṃśapakasya śāṃśapakayoḥ śāṃśapakānām
Locativeśāṃśapake śāṃśapakayoḥ śāṃśapakeṣu

Compound śāṃśapaka -

Adverb -śāṃśapakam -śāṃśapakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria