Declension table of ?śāṃśapaka

Deva

MasculineSingularDualPlural
Nominativeśāṃśapakaḥ śāṃśapakau śāṃśapakāḥ
Vocativeśāṃśapaka śāṃśapakau śāṃśapakāḥ
Accusativeśāṃśapakam śāṃśapakau śāṃśapakān
Instrumentalśāṃśapakena śāṃśapakābhyām śāṃśapakaiḥ śāṃśapakebhiḥ
Dativeśāṃśapakāya śāṃśapakābhyām śāṃśapakebhyaḥ
Ablativeśāṃśapakāt śāṃśapakābhyām śāṃśapakebhyaḥ
Genitiveśāṃśapakasya śāṃśapakayoḥ śāṃśapakānām
Locativeśāṃśapake śāṃśapakayoḥ śāṃśapakeṣu

Compound śāṃśapaka -

Adverb -śāṃśapakam -śāṃśapakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria