Declension table of ?śāṃśapāyanaka

Deva

NeuterSingularDualPlural
Nominativeśāṃśapāyanakam śāṃśapāyanake śāṃśapāyanakāni
Vocativeśāṃśapāyanaka śāṃśapāyanake śāṃśapāyanakāni
Accusativeśāṃśapāyanakam śāṃśapāyanake śāṃśapāyanakāni
Instrumentalśāṃśapāyanakena śāṃśapāyanakābhyām śāṃśapāyanakaiḥ
Dativeśāṃśapāyanakāya śāṃśapāyanakābhyām śāṃśapāyanakebhyaḥ
Ablativeśāṃśapāyanakāt śāṃśapāyanakābhyām śāṃśapāyanakebhyaḥ
Genitiveśāṃśapāyanakasya śāṃśapāyanakayoḥ śāṃśapāyanakānām
Locativeśāṃśapāyanake śāṃśapāyanakayoḥ śāṃśapāyanakeṣu

Compound śāṃśapāyanaka -

Adverb -śāṃśapāyanakam -śāṃśapāyanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria