Declension table of ?śāṃśapāsthalā

Deva

FeminineSingularDualPlural
Nominativeśāṃśapāsthalā śāṃśapāsthale śāṃśapāsthalāḥ
Vocativeśāṃśapāsthale śāṃśapāsthale śāṃśapāsthalāḥ
Accusativeśāṃśapāsthalām śāṃśapāsthale śāṃśapāsthalāḥ
Instrumentalśāṃśapāsthalayā śāṃśapāsthalābhyām śāṃśapāsthalābhiḥ
Dativeśāṃśapāsthalāyai śāṃśapāsthalābhyām śāṃśapāsthalābhyaḥ
Ablativeśāṃśapāsthalāyāḥ śāṃśapāsthalābhyām śāṃśapāsthalābhyaḥ
Genitiveśāṃśapāsthalāyāḥ śāṃśapāsthalayoḥ śāṃśapāsthalānām
Locativeśāṃśapāsthalāyām śāṃśapāsthalayoḥ śāṃśapāsthalāsu

Adverb -śāṃśapāsthalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria