Declension table of ?śāṃśapāsthala

Deva

NeuterSingularDualPlural
Nominativeśāṃśapāsthalam śāṃśapāsthale śāṃśapāsthalāni
Vocativeśāṃśapāsthala śāṃśapāsthale śāṃśapāsthalāni
Accusativeśāṃśapāsthalam śāṃśapāsthale śāṃśapāsthalāni
Instrumentalśāṃśapāsthalena śāṃśapāsthalābhyām śāṃśapāsthalaiḥ
Dativeśāṃśapāsthalāya śāṃśapāsthalābhyām śāṃśapāsthalebhyaḥ
Ablativeśāṃśapāsthalāt śāṃśapāsthalābhyām śāṃśapāsthalebhyaḥ
Genitiveśāṃśapāsthalasya śāṃśapāsthalayoḥ śāṃśapāsthalānām
Locativeśāṃśapāsthale śāṃśapāsthalayoḥ śāṃśapāsthaleṣu

Compound śāṃśapāsthala -

Adverb -śāṃśapāsthalam -śāṃśapāsthalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria