Declension table of ?śāṃśapāsthala

Deva

MasculineSingularDualPlural
Nominativeśāṃśapāsthalaḥ śāṃśapāsthalau śāṃśapāsthalāḥ
Vocativeśāṃśapāsthala śāṃśapāsthalau śāṃśapāsthalāḥ
Accusativeśāṃśapāsthalam śāṃśapāsthalau śāṃśapāsthalān
Instrumentalśāṃśapāsthalena śāṃśapāsthalābhyām śāṃśapāsthalaiḥ śāṃśapāsthalebhiḥ
Dativeśāṃśapāsthalāya śāṃśapāsthalābhyām śāṃśapāsthalebhyaḥ
Ablativeśāṃśapāsthalāt śāṃśapāsthalābhyām śāṃśapāsthalebhyaḥ
Genitiveśāṃśapāsthalasya śāṃśapāsthalayoḥ śāṃśapāsthalānām
Locativeśāṃśapāsthale śāṃśapāsthalayoḥ śāṃśapāsthaleṣu

Compound śāṃśapāsthala -

Adverb -śāṃśapāsthalam -śāṃśapāsthalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria