Declension table of ?śāṃśapa

Deva

MasculineSingularDualPlural
Nominativeśāṃśapaḥ śāṃśapau śāṃśapāḥ
Vocativeśāṃśapa śāṃśapau śāṃśapāḥ
Accusativeśāṃśapam śāṃśapau śāṃśapān
Instrumentalśāṃśapena śāṃśapābhyām śāṃśapaiḥ śāṃśapebhiḥ
Dativeśāṃśapāya śāṃśapābhyām śāṃśapebhyaḥ
Ablativeśāṃśapāt śāṃśapābhyām śāṃśapebhyaḥ
Genitiveśāṃśapasya śāṃśapayoḥ śāṃśapānām
Locativeśāṃśape śāṃśapayoḥ śāṃśapeṣu

Compound śāṃśapa -

Adverb -śāṃśapam -śāṃśapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria