Declension table of śāntanu

Deva

MasculineSingularDualPlural
Nominativeśāntanuḥ śāntanū śāntanavaḥ
Vocativeśāntano śāntanū śāntanavaḥ
Accusativeśāntanum śāntanū śāntanūn
Instrumentalśāntanunā śāntanubhyām śāntanubhiḥ
Dativeśāntanave śāntanubhyām śāntanubhyaḥ
Ablativeśāntanoḥ śāntanubhyām śāntanubhyaḥ
Genitiveśāntanoḥ śāntanvoḥ śāntanūnām
Locativeśāntanau śāntanvoḥ śāntanuṣu

Compound śāntanu -

Adverb -śāntanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria