Declension table of ?śāntanavī

Deva

FeminineSingularDualPlural
Nominativeśāntanavī śāntanavyau śāntanavyaḥ
Vocativeśāntanavi śāntanavyau śāntanavyaḥ
Accusativeśāntanavīm śāntanavyau śāntanavīḥ
Instrumentalśāntanavyā śāntanavībhyām śāntanavībhiḥ
Dativeśāntanavyai śāntanavībhyām śāntanavībhyaḥ
Ablativeśāntanavyāḥ śāntanavībhyām śāntanavībhyaḥ
Genitiveśāntanavyāḥ śāntanavyoḥ śāntanavīnām
Locativeśāntanavyām śāntanavyoḥ śāntanavīṣu

Compound śāntanavi - śāntanavī -

Adverb -śāntanavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria