Declension table of ?śāṅkarīya

Deva

NeuterSingularDualPlural
Nominativeśāṅkarīyam śāṅkarīye śāṅkarīyāṇi
Vocativeśāṅkarīya śāṅkarīye śāṅkarīyāṇi
Accusativeśāṅkarīyam śāṅkarīye śāṅkarīyāṇi
Instrumentalśāṅkarīyeṇa śāṅkarīyābhyām śāṅkarīyaiḥ
Dativeśāṅkarīyāya śāṅkarīyābhyām śāṅkarīyebhyaḥ
Ablativeśāṅkarīyāt śāṅkarīyābhyām śāṅkarīyebhyaḥ
Genitiveśāṅkarīyasya śāṅkarīyayoḥ śāṅkarīyāṇām
Locativeśāṅkarīye śāṅkarīyayoḥ śāṅkarīyeṣu

Compound śāṅkarīya -

Adverb -śāṅkarīyam -śāṅkarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria