Declension table of ?śāṅkarīratnamālā

Deva

FeminineSingularDualPlural
Nominativeśāṅkarīratnamālā śāṅkarīratnamāle śāṅkarīratnamālāḥ
Vocativeśāṅkarīratnamāle śāṅkarīratnamāle śāṅkarīratnamālāḥ
Accusativeśāṅkarīratnamālām śāṅkarīratnamāle śāṅkarīratnamālāḥ
Instrumentalśāṅkarīratnamālayā śāṅkarīratnamālābhyām śāṅkarīratnamālābhiḥ
Dativeśāṅkarīratnamālāyai śāṅkarīratnamālābhyām śāṅkarīratnamālābhyaḥ
Ablativeśāṅkarīratnamālāyāḥ śāṅkarīratnamālābhyām śāṅkarīratnamālābhyaḥ
Genitiveśāṅkarīratnamālāyāḥ śāṅkarīratnamālayoḥ śāṅkarīratnamālānām
Locativeśāṅkarīratnamālāyām śāṅkarīratnamālayoḥ śāṅkarīratnamālāsu

Adverb -śāṅkarīratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria