Declension table of ?śāṅkarī

Deva

FeminineSingularDualPlural
Nominativeśāṅkarī śāṅkaryau śāṅkaryaḥ
Vocativeśāṅkari śāṅkaryau śāṅkaryaḥ
Accusativeśāṅkarīm śāṅkaryau śāṅkarīḥ
Instrumentalśāṅkaryā śāṅkarībhyām śāṅkarībhiḥ
Dativeśāṅkaryai śāṅkarībhyām śāṅkarībhyaḥ
Ablativeśāṅkaryāḥ śāṅkarībhyām śāṅkarībhyaḥ
Genitiveśāṅkaryāḥ śāṅkaryoḥ śāṅkarīṇām
Locativeśāṅkaryām śāṅkaryoḥ śāṅkarīṣu

Compound śāṅkari - śāṅkarī -

Adverb -śāṅkari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria