Declension table of ?śāṅkari

Deva

MasculineSingularDualPlural
Nominativeśāṅkariḥ śāṅkarī śāṅkarayaḥ
Vocativeśāṅkare śāṅkarī śāṅkarayaḥ
Accusativeśāṅkarim śāṅkarī śāṅkarīn
Instrumentalśāṅkariṇā śāṅkaribhyām śāṅkaribhiḥ
Dativeśāṅkaraye śāṅkaribhyām śāṅkaribhyaḥ
Ablativeśāṅkareḥ śāṅkaribhyām śāṅkaribhyaḥ
Genitiveśāṅkareḥ śāṅkaryoḥ śāṅkarīṇām
Locativeśāṅkarau śāṅkaryoḥ śāṅkariṣu

Compound śāṅkari -

Adverb -śāṅkari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria