Declension table of ?śāṅkarabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativeśāṅkarabrāhmaṇam śāṅkarabrāhmaṇe śāṅkarabrāhmaṇāni
Vocativeśāṅkarabrāhmaṇa śāṅkarabrāhmaṇe śāṅkarabrāhmaṇāni
Accusativeśāṅkarabrāhmaṇam śāṅkarabrāhmaṇe śāṅkarabrāhmaṇāni
Instrumentalśāṅkarabrāhmaṇena śāṅkarabrāhmaṇābhyām śāṅkarabrāhmaṇaiḥ
Dativeśāṅkarabrāhmaṇāya śāṅkarabrāhmaṇābhyām śāṅkarabrāhmaṇebhyaḥ
Ablativeśāṅkarabrāhmaṇāt śāṅkarabrāhmaṇābhyām śāṅkarabrāhmaṇebhyaḥ
Genitiveśāṅkarabrāhmaṇasya śāṅkarabrāhmaṇayoḥ śāṅkarabrāhmaṇānām
Locativeśāṅkarabrāhmaṇe śāṅkarabrāhmaṇayoḥ śāṅkarabrāhmaṇeṣu

Compound śāṅkarabrāhmaṇa -

Adverb -śāṅkarabrāhmaṇam -śāṅkarabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria