Declension table of ?śaṭhodarka

Deva

MasculineSingularDualPlural
Nominativeśaṭhodarkaḥ śaṭhodarkau śaṭhodarkāḥ
Vocativeśaṭhodarka śaṭhodarkau śaṭhodarkāḥ
Accusativeśaṭhodarkam śaṭhodarkau śaṭhodarkān
Instrumentalśaṭhodarkeṇa śaṭhodarkābhyām śaṭhodarkaiḥ śaṭhodarkebhiḥ
Dativeśaṭhodarkāya śaṭhodarkābhyām śaṭhodarkebhyaḥ
Ablativeśaṭhodarkāt śaṭhodarkābhyām śaṭhodarkebhyaḥ
Genitiveśaṭhodarkasya śaṭhodarkayoḥ śaṭhodarkāṇām
Locativeśaṭhodarke śaṭhodarkayoḥ śaṭhodarkeṣu

Compound śaṭhodarka -

Adverb -śaṭhodarkam -śaṭhodarkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria