Declension table of ?śaṭhī

Deva

FeminineSingularDualPlural
Nominativeśaṭhī śaṭhyau śaṭhyaḥ
Vocativeśaṭhi śaṭhyau śaṭhyaḥ
Accusativeśaṭhīm śaṭhyau śaṭhīḥ
Instrumentalśaṭhyā śaṭhībhyām śaṭhībhiḥ
Dativeśaṭhyai śaṭhībhyām śaṭhībhyaḥ
Ablativeśaṭhyāḥ śaṭhībhyām śaṭhībhyaḥ
Genitiveśaṭhyāḥ śaṭhyoḥ śaṭhīnām
Locativeśaṭhyām śaṭhyoḥ śaṭhīṣu

Compound śaṭhi - śaṭhī -

Adverb -śaṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria