Declension table of ?śaṭhavairivaibhavadīpikā

Deva

FeminineSingularDualPlural
Nominativeśaṭhavairivaibhavadīpikā śaṭhavairivaibhavadīpike śaṭhavairivaibhavadīpikāḥ
Vocativeśaṭhavairivaibhavadīpike śaṭhavairivaibhavadīpike śaṭhavairivaibhavadīpikāḥ
Accusativeśaṭhavairivaibhavadīpikām śaṭhavairivaibhavadīpike śaṭhavairivaibhavadīpikāḥ
Instrumentalśaṭhavairivaibhavadīpikayā śaṭhavairivaibhavadīpikābhyām śaṭhavairivaibhavadīpikābhiḥ
Dativeśaṭhavairivaibhavadīpikāyai śaṭhavairivaibhavadīpikābhyām śaṭhavairivaibhavadīpikābhyaḥ
Ablativeśaṭhavairivaibhavadīpikāyāḥ śaṭhavairivaibhavadīpikābhyām śaṭhavairivaibhavadīpikābhyaḥ
Genitiveśaṭhavairivaibhavadīpikāyāḥ śaṭhavairivaibhavadīpikayoḥ śaṭhavairivaibhavadīpikānām
Locativeśaṭhavairivaibhavadīpikāyām śaṭhavairivaibhavadīpikayoḥ śaṭhavairivaibhavadīpikāsu

Adverb -śaṭhavairivaibhavadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria