Declension table of śaṭhatva

Deva

NeuterSingularDualPlural
Nominativeśaṭhatvam śaṭhatve śaṭhatvāni
Vocativeśaṭhatva śaṭhatve śaṭhatvāni
Accusativeśaṭhatvam śaṭhatve śaṭhatvāni
Instrumentalśaṭhatvena śaṭhatvābhyām śaṭhatvaiḥ
Dativeśaṭhatvāya śaṭhatvābhyām śaṭhatvebhyaḥ
Ablativeśaṭhatvāt śaṭhatvābhyām śaṭhatvebhyaḥ
Genitiveśaṭhatvasya śaṭhatvayoḥ śaṭhatvānām
Locativeśaṭhatve śaṭhatvayoḥ śaṭhatveṣu

Compound śaṭhatva -

Adverb -śaṭhatvam -śaṭhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria