Declension table of śaṭhatā

Deva

FeminineSingularDualPlural
Nominativeśaṭhatā śaṭhate śaṭhatāḥ
Vocativeśaṭhate śaṭhate śaṭhatāḥ
Accusativeśaṭhatām śaṭhate śaṭhatāḥ
Instrumentalśaṭhatayā śaṭhatābhyām śaṭhatābhiḥ
Dativeśaṭhatāyai śaṭhatābhyām śaṭhatābhyaḥ
Ablativeśaṭhatāyāḥ śaṭhatābhyām śaṭhatābhyaḥ
Genitiveśaṭhatāyāḥ śaṭhatayoḥ śaṭhatānām
Locativeśaṭhatāyām śaṭhatayoḥ śaṭhatāsu

Adverb -śaṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria