Declension table of ?śaṭhamati_ā

Deva

FeminineSingularDualPlural
Nominativeśaṭhamati_ā śaṭhamati_e śaṭhamati_āḥ
Vocativeśaṭhamati_e śaṭhamati_e śaṭhamati_āḥ
Accusativeśaṭhamati_ām śaṭhamati_e śaṭhamati_āḥ
Instrumentalśaṭhamati_ayā śaṭhamati_ābhyām śaṭhamati_ābhiḥ
Dativeśaṭhamati_āyai śaṭhamati_ābhyām śaṭhamati_ābhyaḥ
Ablativeśaṭhamati_āyāḥ śaṭhamati_ābhyām śaṭhamati_ābhyaḥ
Genitiveśaṭhamati_āyāḥ śaṭhamati_ayoḥ śaṭhamati_ānām
Locativeśaṭhamati_āyām śaṭhamati_ayoḥ śaṭhamati_āsu

Adverb -śaṭhamati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria