Declension table of ?śaṭhamati

Deva

NeuterSingularDualPlural
Nominativeśaṭhamati śaṭhamatinī śaṭhamatīni
Vocativeśaṭhamati śaṭhamatinī śaṭhamatīni
Accusativeśaṭhamati śaṭhamatinī śaṭhamatīni
Instrumentalśaṭhamatinā śaṭhamatibhyām śaṭhamatibhiḥ
Dativeśaṭhamatine śaṭhamatibhyām śaṭhamatibhyaḥ
Ablativeśaṭhamatinaḥ śaṭhamatibhyām śaṭhamatibhyaḥ
Genitiveśaṭhamatinaḥ śaṭhamatinoḥ śaṭhamatīnām
Locativeśaṭhamatini śaṭhamatinoḥ śaṭhamatiṣu

Compound śaṭhamati -

Adverb -śaṭhamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria