Declension table of ?śaṭhakopaviṣaya

Deva

MasculineSingularDualPlural
Nominativeśaṭhakopaviṣayaḥ śaṭhakopaviṣayau śaṭhakopaviṣayāḥ
Vocativeśaṭhakopaviṣaya śaṭhakopaviṣayau śaṭhakopaviṣayāḥ
Accusativeśaṭhakopaviṣayam śaṭhakopaviṣayau śaṭhakopaviṣayān
Instrumentalśaṭhakopaviṣayeṇa śaṭhakopaviṣayābhyām śaṭhakopaviṣayaiḥ śaṭhakopaviṣayebhiḥ
Dativeśaṭhakopaviṣayāya śaṭhakopaviṣayābhyām śaṭhakopaviṣayebhyaḥ
Ablativeśaṭhakopaviṣayāt śaṭhakopaviṣayābhyām śaṭhakopaviṣayebhyaḥ
Genitiveśaṭhakopaviṣayasya śaṭhakopaviṣayayoḥ śaṭhakopaviṣayāṇām
Locativeśaṭhakopaviṣaye śaṭhakopaviṣayayoḥ śaṭhakopaviṣayeṣu

Compound śaṭhakopaviṣaya -

Adverb -śaṭhakopaviṣayam -śaṭhakopaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria