Declension table of ?śaṭhabuddhitā

Deva

FeminineSingularDualPlural
Nominativeśaṭhabuddhitā śaṭhabuddhite śaṭhabuddhitāḥ
Vocativeśaṭhabuddhite śaṭhabuddhite śaṭhabuddhitāḥ
Accusativeśaṭhabuddhitām śaṭhabuddhite śaṭhabuddhitāḥ
Instrumentalśaṭhabuddhitayā śaṭhabuddhitābhyām śaṭhabuddhitābhiḥ
Dativeśaṭhabuddhitāyai śaṭhabuddhitābhyām śaṭhabuddhitābhyaḥ
Ablativeśaṭhabuddhitāyāḥ śaṭhabuddhitābhyām śaṭhabuddhitābhyaḥ
Genitiveśaṭhabuddhitāyāḥ śaṭhabuddhitayoḥ śaṭhabuddhitānām
Locativeśaṭhabuddhitāyām śaṭhabuddhitayoḥ śaṭhabuddhitāsu

Adverb -śaṭhabuddhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria