Declension table of ?śaṭhabuddhi

Deva

NeuterSingularDualPlural
Nominativeśaṭhabuddhi śaṭhabuddhinī śaṭhabuddhīni
Vocativeśaṭhabuddhi śaṭhabuddhinī śaṭhabuddhīni
Accusativeśaṭhabuddhi śaṭhabuddhinī śaṭhabuddhīni
Instrumentalśaṭhabuddhinā śaṭhabuddhibhyām śaṭhabuddhibhiḥ
Dativeśaṭhabuddhine śaṭhabuddhibhyām śaṭhabuddhibhyaḥ
Ablativeśaṭhabuddhinaḥ śaṭhabuddhibhyām śaṭhabuddhibhyaḥ
Genitiveśaṭhabuddhinaḥ śaṭhabuddhinoḥ śaṭhabuddhīnām
Locativeśaṭhabuddhini śaṭhabuddhinoḥ śaṭhabuddhiṣu

Compound śaṭhabuddhi -

Adverb -śaṭhabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria