Declension table of ?śaṭhabuddhi

Deva

MasculineSingularDualPlural
Nominativeśaṭhabuddhiḥ śaṭhabuddhī śaṭhabuddhayaḥ
Vocativeśaṭhabuddhe śaṭhabuddhī śaṭhabuddhayaḥ
Accusativeśaṭhabuddhim śaṭhabuddhī śaṭhabuddhīn
Instrumentalśaṭhabuddhinā śaṭhabuddhibhyām śaṭhabuddhibhiḥ
Dativeśaṭhabuddhaye śaṭhabuddhibhyām śaṭhabuddhibhyaḥ
Ablativeśaṭhabuddheḥ śaṭhabuddhibhyām śaṭhabuddhibhyaḥ
Genitiveśaṭhabuddheḥ śaṭhabuddhyoḥ śaṭhabuddhīnām
Locativeśaṭhabuddhau śaṭhabuddhyoḥ śaṭhabuddhiṣu

Compound śaṭhabuddhi -

Adverb -śaṭhabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria