Declension table of ?śaṭhārivyutpattidīpikā

Deva

FeminineSingularDualPlural
Nominativeśaṭhārivyutpattidīpikā śaṭhārivyutpattidīpike śaṭhārivyutpattidīpikāḥ
Vocativeśaṭhārivyutpattidīpike śaṭhārivyutpattidīpike śaṭhārivyutpattidīpikāḥ
Accusativeśaṭhārivyutpattidīpikām śaṭhārivyutpattidīpike śaṭhārivyutpattidīpikāḥ
Instrumentalśaṭhārivyutpattidīpikayā śaṭhārivyutpattidīpikābhyām śaṭhārivyutpattidīpikābhiḥ
Dativeśaṭhārivyutpattidīpikāyai śaṭhārivyutpattidīpikābhyām śaṭhārivyutpattidīpikābhyaḥ
Ablativeśaṭhārivyutpattidīpikāyāḥ śaṭhārivyutpattidīpikābhyām śaṭhārivyutpattidīpikābhyaḥ
Genitiveśaṭhārivyutpattidīpikāyāḥ śaṭhārivyutpattidīpikayoḥ śaṭhārivyutpattidīpikānām
Locativeśaṭhārivyutpattidīpikāyām śaṭhārivyutpattidīpikayoḥ śaṭhārivyutpattidīpikāsu

Adverb -śaṭhārivyutpattidīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria