Declension table of ?śaṭhārivyutpattidīpikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaṭhārivyutpattidīpikā | śaṭhārivyutpattidīpike | śaṭhārivyutpattidīpikāḥ |
Vocative | śaṭhārivyutpattidīpike | śaṭhārivyutpattidīpike | śaṭhārivyutpattidīpikāḥ |
Accusative | śaṭhārivyutpattidīpikām | śaṭhārivyutpattidīpike | śaṭhārivyutpattidīpikāḥ |
Instrumental | śaṭhārivyutpattidīpikayā | śaṭhārivyutpattidīpikābhyām | śaṭhārivyutpattidīpikābhiḥ |
Dative | śaṭhārivyutpattidīpikāyai | śaṭhārivyutpattidīpikābhyām | śaṭhārivyutpattidīpikābhyaḥ |
Ablative | śaṭhārivyutpattidīpikāyāḥ | śaṭhārivyutpattidīpikābhyām | śaṭhārivyutpattidīpikābhyaḥ |
Genitive | śaṭhārivyutpattidīpikāyāḥ | śaṭhārivyutpattidīpikayoḥ | śaṭhārivyutpattidīpikānām |
Locative | śaṭhārivyutpattidīpikāyām | śaṭhārivyutpattidīpikayoḥ | śaṭhārivyutpattidīpikāsu |