Declension table of ?śaṭhāmbā

Deva

FeminineSingularDualPlural
Nominativeśaṭhāmbā śaṭhāmbe śaṭhāmbāḥ
Vocativeśaṭhāmbe śaṭhāmbe śaṭhāmbāḥ
Accusativeśaṭhāmbām śaṭhāmbe śaṭhāmbāḥ
Instrumentalśaṭhāmbayā śaṭhāmbābhyām śaṭhāmbābhiḥ
Dativeśaṭhāmbāyai śaṭhāmbābhyām śaṭhāmbābhyaḥ
Ablativeśaṭhāmbāyāḥ śaṭhāmbābhyām śaṭhāmbābhyaḥ
Genitiveśaṭhāmbāyāḥ śaṭhāmbayoḥ śaṭhāmbānām
Locativeśaṭhāmbāyām śaṭhāmbayoḥ śaṭhāmbāsu

Adverb -śaṭhāmbam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria