Declension table of ?śaṭa

Deva

NeuterSingularDualPlural
Nominativeśaṭam śaṭe śaṭāni
Vocativeśaṭa śaṭe śaṭāni
Accusativeśaṭam śaṭe śaṭāni
Instrumentalśaṭena śaṭābhyām śaṭaiḥ
Dativeśaṭāya śaṭābhyām śaṭebhyaḥ
Ablativeśaṭāt śaṭābhyām śaṭebhyaḥ
Genitiveśaṭasya śaṭayoḥ śaṭānām
Locativeśaṭe śaṭayoḥ śaṭeṣu

Compound śaṭa -

Adverb -śaṭam -śaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria