Declension table of ?śaṣpiñjarā

Deva

FeminineSingularDualPlural
Nominativeśaṣpiñjarā śaṣpiñjare śaṣpiñjarāḥ
Vocativeśaṣpiñjare śaṣpiñjare śaṣpiñjarāḥ
Accusativeśaṣpiñjarām śaṣpiñjare śaṣpiñjarāḥ
Instrumentalśaṣpiñjarayā śaṣpiñjarābhyām śaṣpiñjarābhiḥ
Dativeśaṣpiñjarāyai śaṣpiñjarābhyām śaṣpiñjarābhyaḥ
Ablativeśaṣpiñjarāyāḥ śaṣpiñjarābhyām śaṣpiñjarābhyaḥ
Genitiveśaṣpiñjarāyāḥ śaṣpiñjarayoḥ śaṣpiñjarāṇām
Locativeśaṣpiñjarāyām śaṣpiñjarayoḥ śaṣpiñjarāsu

Adverb -śaṣpiñjaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria