Declension table of ?śaṣpavat

Deva

NeuterSingularDualPlural
Nominativeśaṣpavat śaṣpavantī śaṣpavatī śaṣpavanti
Vocativeśaṣpavat śaṣpavantī śaṣpavatī śaṣpavanti
Accusativeśaṣpavat śaṣpavantī śaṣpavatī śaṣpavanti
Instrumentalśaṣpavatā śaṣpavadbhyām śaṣpavadbhiḥ
Dativeśaṣpavate śaṣpavadbhyām śaṣpavadbhyaḥ
Ablativeśaṣpavataḥ śaṣpavadbhyām śaṣpavadbhyaḥ
Genitiveśaṣpavataḥ śaṣpavatoḥ śaṣpavatām
Locativeśaṣpavati śaṣpavatoḥ śaṣpavatsu

Adverb -śaṣpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria