Declension table of ?śaṣpabhuj

Deva

MasculineSingularDualPlural
Nominativeśaṣpabhuk śaṣpabhujau śaṣpabhujaḥ
Vocativeśaṣpabhuk śaṣpabhujau śaṣpabhujaḥ
Accusativeśaṣpabhujam śaṣpabhujau śaṣpabhujaḥ
Instrumentalśaṣpabhujā śaṣpabhugbhyām śaṣpabhugbhiḥ
Dativeśaṣpabhuje śaṣpabhugbhyām śaṣpabhugbhyaḥ
Ablativeśaṣpabhujaḥ śaṣpabhugbhyām śaṣpabhugbhyaḥ
Genitiveśaṣpabhujaḥ śaṣpabhujoḥ śaṣpabhujām
Locativeśaṣpabhuji śaṣpabhujoḥ śaṣpabhukṣu

Compound śaṣpabhuk -

Adverb -śaṣpabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria